Declension table of ?mukharitavatī

Deva

FeminineSingularDualPlural
Nominativemukharitavatī mukharitavatyau mukharitavatyaḥ
Vocativemukharitavati mukharitavatyau mukharitavatyaḥ
Accusativemukharitavatīm mukharitavatyau mukharitavatīḥ
Instrumentalmukharitavatyā mukharitavatībhyām mukharitavatībhiḥ
Dativemukharitavatyai mukharitavatībhyām mukharitavatībhyaḥ
Ablativemukharitavatyāḥ mukharitavatībhyām mukharitavatībhyaḥ
Genitivemukharitavatyāḥ mukharitavatyoḥ mukharitavatīnām
Locativemukharitavatyām mukharitavatyoḥ mukharitavatīṣu

Compound mukharitavati - mukharitavatī -

Adverb -mukharitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria