Declension table of ?mukharitavat

Deva

MasculineSingularDualPlural
Nominativemukharitavān mukharitavantau mukharitavantaḥ
Vocativemukharitavan mukharitavantau mukharitavantaḥ
Accusativemukharitavantam mukharitavantau mukharitavataḥ
Instrumentalmukharitavatā mukharitavadbhyām mukharitavadbhiḥ
Dativemukharitavate mukharitavadbhyām mukharitavadbhyaḥ
Ablativemukharitavataḥ mukharitavadbhyām mukharitavadbhyaḥ
Genitivemukharitavataḥ mukharitavatoḥ mukharitavatām
Locativemukharitavati mukharitavatoḥ mukharitavatsu

Compound mukharitavat -

Adverb -mukharitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria