Declension table of ?mukharayitavyā

Deva

FeminineSingularDualPlural
Nominativemukharayitavyā mukharayitavye mukharayitavyāḥ
Vocativemukharayitavye mukharayitavye mukharayitavyāḥ
Accusativemukharayitavyām mukharayitavye mukharayitavyāḥ
Instrumentalmukharayitavyayā mukharayitavyābhyām mukharayitavyābhiḥ
Dativemukharayitavyāyai mukharayitavyābhyām mukharayitavyābhyaḥ
Ablativemukharayitavyāyāḥ mukharayitavyābhyām mukharayitavyābhyaḥ
Genitivemukharayitavyāyāḥ mukharayitavyayoḥ mukharayitavyānām
Locativemukharayitavyāyām mukharayitavyayoḥ mukharayitavyāsu

Adverb -mukharayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria