Declension table of ?mukharayitavya

Deva

NeuterSingularDualPlural
Nominativemukharayitavyam mukharayitavye mukharayitavyāni
Vocativemukharayitavya mukharayitavye mukharayitavyāni
Accusativemukharayitavyam mukharayitavye mukharayitavyāni
Instrumentalmukharayitavyena mukharayitavyābhyām mukharayitavyaiḥ
Dativemukharayitavyāya mukharayitavyābhyām mukharayitavyebhyaḥ
Ablativemukharayitavyāt mukharayitavyābhyām mukharayitavyebhyaḥ
Genitivemukharayitavyasya mukharayitavyayoḥ mukharayitavyānām
Locativemukharayitavye mukharayitavyayoḥ mukharayitavyeṣu

Compound mukharayitavya -

Adverb -mukharayitavyam -mukharayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria