Declension table of ?mukharayitavya

Deva

MasculineSingularDualPlural
Nominativemukharayitavyaḥ mukharayitavyau mukharayitavyāḥ
Vocativemukharayitavya mukharayitavyau mukharayitavyāḥ
Accusativemukharayitavyam mukharayitavyau mukharayitavyān
Instrumentalmukharayitavyena mukharayitavyābhyām mukharayitavyaiḥ mukharayitavyebhiḥ
Dativemukharayitavyāya mukharayitavyābhyām mukharayitavyebhyaḥ
Ablativemukharayitavyāt mukharayitavyābhyām mukharayitavyebhyaḥ
Genitivemukharayitavyasya mukharayitavyayoḥ mukharayitavyānām
Locativemukharayitavye mukharayitavyayoḥ mukharayitavyeṣu

Compound mukharayitavya -

Adverb -mukharayitavyam -mukharayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria