Declension table of ?mukharayiṣyat

Deva

MasculineSingularDualPlural
Nominativemukharayiṣyan mukharayiṣyantau mukharayiṣyantaḥ
Vocativemukharayiṣyan mukharayiṣyantau mukharayiṣyantaḥ
Accusativemukharayiṣyantam mukharayiṣyantau mukharayiṣyataḥ
Instrumentalmukharayiṣyatā mukharayiṣyadbhyām mukharayiṣyadbhiḥ
Dativemukharayiṣyate mukharayiṣyadbhyām mukharayiṣyadbhyaḥ
Ablativemukharayiṣyataḥ mukharayiṣyadbhyām mukharayiṣyadbhyaḥ
Genitivemukharayiṣyataḥ mukharayiṣyatoḥ mukharayiṣyatām
Locativemukharayiṣyati mukharayiṣyatoḥ mukharayiṣyatsu

Compound mukharayiṣyat -

Adverb -mukharayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria