Declension table of ?mukharayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemukharayiṣyantī mukharayiṣyantyau mukharayiṣyantyaḥ
Vocativemukharayiṣyanti mukharayiṣyantyau mukharayiṣyantyaḥ
Accusativemukharayiṣyantīm mukharayiṣyantyau mukharayiṣyantīḥ
Instrumentalmukharayiṣyantyā mukharayiṣyantībhyām mukharayiṣyantībhiḥ
Dativemukharayiṣyantyai mukharayiṣyantībhyām mukharayiṣyantībhyaḥ
Ablativemukharayiṣyantyāḥ mukharayiṣyantībhyām mukharayiṣyantībhyaḥ
Genitivemukharayiṣyantyāḥ mukharayiṣyantyoḥ mukharayiṣyantīnām
Locativemukharayiṣyantyām mukharayiṣyantyoḥ mukharayiṣyantīṣu

Compound mukharayiṣyanti - mukharayiṣyantī -

Adverb -mukharayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria