Declension table of ?mukharayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemukharayiṣyamāṇā mukharayiṣyamāṇe mukharayiṣyamāṇāḥ
Vocativemukharayiṣyamāṇe mukharayiṣyamāṇe mukharayiṣyamāṇāḥ
Accusativemukharayiṣyamāṇām mukharayiṣyamāṇe mukharayiṣyamāṇāḥ
Instrumentalmukharayiṣyamāṇayā mukharayiṣyamāṇābhyām mukharayiṣyamāṇābhiḥ
Dativemukharayiṣyamāṇāyai mukharayiṣyamāṇābhyām mukharayiṣyamāṇābhyaḥ
Ablativemukharayiṣyamāṇāyāḥ mukharayiṣyamāṇābhyām mukharayiṣyamāṇābhyaḥ
Genitivemukharayiṣyamāṇāyāḥ mukharayiṣyamāṇayoḥ mukharayiṣyamāṇānām
Locativemukharayiṣyamāṇāyām mukharayiṣyamāṇayoḥ mukharayiṣyamāṇāsu

Adverb -mukharayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria