Declension table of ?mukharayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemukharayiṣyamāṇam mukharayiṣyamāṇe mukharayiṣyamāṇāni
Vocativemukharayiṣyamāṇa mukharayiṣyamāṇe mukharayiṣyamāṇāni
Accusativemukharayiṣyamāṇam mukharayiṣyamāṇe mukharayiṣyamāṇāni
Instrumentalmukharayiṣyamāṇena mukharayiṣyamāṇābhyām mukharayiṣyamāṇaiḥ
Dativemukharayiṣyamāṇāya mukharayiṣyamāṇābhyām mukharayiṣyamāṇebhyaḥ
Ablativemukharayiṣyamāṇāt mukharayiṣyamāṇābhyām mukharayiṣyamāṇebhyaḥ
Genitivemukharayiṣyamāṇasya mukharayiṣyamāṇayoḥ mukharayiṣyamāṇānām
Locativemukharayiṣyamāṇe mukharayiṣyamāṇayoḥ mukharayiṣyamāṇeṣu

Compound mukharayiṣyamāṇa -

Adverb -mukharayiṣyamāṇam -mukharayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria