सुबन्तावली मुखरता

Roma

स्त्रीएकद्विबहु
प्रथमामुखरता मुखरते मुखरताः
सम्बोधनम्मुखरते मुखरते मुखरताः
द्वितीयामुखरताम् मुखरते मुखरताः
तृतीयामुखरतया मुखरताभ्याम् मुखरताभिः
चतुर्थीमुखरतायै मुखरताभ्याम् मुखरताभ्यः
पञ्चमीमुखरतायाः मुखरताभ्याम् मुखरताभ्यः
षष्ठीमुखरतायाः मुखरतयोः मुखरतानाम्
सप्तमीमुखरतायाम् मुखरतयोः मुखरतासु

अव्यय ॰मुखरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria