सुबन्तावली ?मुखरणीय

Roma

पुमान्एकद्विबहु
प्रथमामुखरणीयः मुखरणीयौ मुखरणीयाः
सम्बोधनम्मुखरणीय मुखरणीयौ मुखरणीयाः
द्वितीयामुखरणीयम् मुखरणीयौ मुखरणीयान्
तृतीयामुखरणीयेन मुखरणीयाभ्याम् मुखरणीयैः मुखरणीयेभिः
चतुर्थीमुखरणीयाय मुखरणीयाभ्याम् मुखरणीयेभ्यः
पञ्चमीमुखरणीयात् मुखरणीयाभ्याम् मुखरणीयेभ्यः
षष्ठीमुखरणीयस्य मुखरणीययोः मुखरणीयानाम्
सप्तमीमुखरणीये मुखरणीययोः मुखरणीयेषु

समास मुखरणीय

अव्यय ॰मुखरणीयम् ॰मुखरणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria