Declension table of mukhaliṅga

Deva

MasculineSingularDualPlural
Nominativemukhaliṅgaḥ mukhaliṅgau mukhaliṅgāḥ
Vocativemukhaliṅga mukhaliṅgau mukhaliṅgāḥ
Accusativemukhaliṅgam mukhaliṅgau mukhaliṅgān
Instrumentalmukhaliṅgena mukhaliṅgābhyām mukhaliṅgaiḥ mukhaliṅgebhiḥ
Dativemukhaliṅgāya mukhaliṅgābhyām mukhaliṅgebhyaḥ
Ablativemukhaliṅgāt mukhaliṅgābhyām mukhaliṅgebhyaḥ
Genitivemukhaliṅgasya mukhaliṅgayoḥ mukhaliṅgānām
Locativemukhaliṅge mukhaliṅgayoḥ mukhaliṅgeṣu

Compound mukhaliṅga -

Adverb -mukhaliṅgam -mukhaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria