सुबन्तावली ?मुखज

Roma

नपुंसकम्एकद्विबहु
प्रथमामुखजम् मुखजे मुखजानि
सम्बोधनम्मुखज मुखजे मुखजानि
द्वितीयामुखजम् मुखजे मुखजानि
तृतीयामुखजेन मुखजाभ्याम् मुखजैः
चतुर्थीमुखजाय मुखजाभ्याम् मुखजेभ्यः
पञ्चमीमुखजात् मुखजाभ्याम् मुखजेभ्यः
षष्ठीमुखजस्य मुखजयोः मुखजानाम्
सप्तमीमुखजे मुखजयोः मुखजेषु

समास मुखज

अव्यय ॰मुखजम् ॰मुखजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria