सुबन्तावली ?मुखज

Roma

पुमान्एकद्विबहु
प्रथमामुखजः मुखजौ मुखजाः
सम्बोधनम्मुखज मुखजौ मुखजाः
द्वितीयामुखजम् मुखजौ मुखजान्
तृतीयामुखजेन मुखजाभ्याम् मुखजैः मुखजेभिः
चतुर्थीमुखजाय मुखजाभ्याम् मुखजेभ्यः
पञ्चमीमुखजात् मुखजाभ्याम् मुखजेभ्यः
षष्ठीमुखजस्य मुखजयोः मुखजानाम्
सप्तमीमुखजे मुखजयोः मुखजेषु

समास मुखज

अव्यय ॰मुखजम् ॰मुखजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria