Declension table of mukhaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativemukhaghaṇṭā mukhaghaṇṭe mukhaghaṇṭāḥ
Vocativemukhaghaṇṭe mukhaghaṇṭe mukhaghaṇṭāḥ
Accusativemukhaghaṇṭām mukhaghaṇṭe mukhaghaṇṭāḥ
Instrumentalmukhaghaṇṭayā mukhaghaṇṭābhyām mukhaghaṇṭābhiḥ
Dativemukhaghaṇṭāyai mukhaghaṇṭābhyām mukhaghaṇṭābhyaḥ
Ablativemukhaghaṇṭāyāḥ mukhaghaṇṭābhyām mukhaghaṇṭābhyaḥ
Genitivemukhaghaṇṭāyāḥ mukhaghaṇṭayoḥ mukhaghaṇṭānām
Locativemukhaghaṇṭāyām mukhaghaṇṭayoḥ mukhaghaṇṭāsu

Adverb -mukhaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria