सुबन्तावली ?मुखगन्धक

Roma

पुमान्एकद्विबहु
प्रथमामुखगन्धकः मुखगन्धकौ मुखगन्धकाः
सम्बोधनम्मुखगन्धक मुखगन्धकौ मुखगन्धकाः
द्वितीयामुखगन्धकम् मुखगन्धकौ मुखगन्धकान्
तृतीयामुखगन्धकेन मुखगन्धकाभ्याम् मुखगन्धकैः मुखगन्धकेभिः
चतुर्थीमुखगन्धकाय मुखगन्धकाभ्याम् मुखगन्धकेभ्यः
पञ्चमीमुखगन्धकात् मुखगन्धकाभ्याम् मुखगन्धकेभ्यः
षष्ठीमुखगन्धकस्य मुखगन्धकयोः मुखगन्धकानाम्
सप्तमीमुखगन्धके मुखगन्धकयोः मुखगन्धकेषु

समास मुखगन्धक

अव्यय ॰मुखगन्धकम् ॰मुखगन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria