सुबन्तावली मुखदघ्न

Roma

पुमान्एकद्विबहु
प्रथमामुखदघ्नः मुखदघ्नौ मुखदघ्नाः
सम्बोधनम्मुखदघ्न मुखदघ्नौ मुखदघ्नाः
द्वितीयामुखदघ्नम् मुखदघ्नौ मुखदघ्नान्
तृतीयामुखदघ्नेन मुखदघ्नाभ्याम् मुखदघ्नैः मुखदघ्नेभिः
चतुर्थीमुखदघ्नाय मुखदघ्नाभ्याम् मुखदघ्नेभ्यः
पञ्चमीमुखदघ्नात् मुखदघ्नाभ्याम् मुखदघ्नेभ्यः
षष्ठीमुखदघ्नस्य मुखदघ्नयोः मुखदघ्नानाम्
सप्तमीमुखदघ्ने मुखदघ्नयोः मुखदघ्नेषु

समास मुखदघ्न

अव्यय ॰मुखदघ्नम् ॰मुखदघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria