Declension table of ?mujyamāna

Deva

NeuterSingularDualPlural
Nominativemujyamānam mujyamāne mujyamānāni
Vocativemujyamāna mujyamāne mujyamānāni
Accusativemujyamānam mujyamāne mujyamānāni
Instrumentalmujyamānena mujyamānābhyām mujyamānaiḥ
Dativemujyamānāya mujyamānābhyām mujyamānebhyaḥ
Ablativemujyamānāt mujyamānābhyām mujyamānebhyaḥ
Genitivemujyamānasya mujyamānayoḥ mujyamānānām
Locativemujyamāne mujyamānayoḥ mujyamāneṣu

Compound mujyamāna -

Adverb -mujyamānam -mujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria