Declension table of ?mujyamāna

Deva

MasculineSingularDualPlural
Nominativemujyamānaḥ mujyamānau mujyamānāḥ
Vocativemujyamāna mujyamānau mujyamānāḥ
Accusativemujyamānam mujyamānau mujyamānān
Instrumentalmujyamānena mujyamānābhyām mujyamānaiḥ mujyamānebhiḥ
Dativemujyamānāya mujyamānābhyām mujyamānebhyaḥ
Ablativemujyamānāt mujyamānābhyām mujyamānebhyaḥ
Genitivemujyamānasya mujyamānayoḥ mujyamānānām
Locativemujyamāne mujyamānayoḥ mujyamāneṣu

Compound mujyamāna -

Adverb -mujyamānam -mujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria