Declension table of ?muhyat

Deva

MasculineSingularDualPlural
Nominativemuhyan muhyantau muhyantaḥ
Vocativemuhyan muhyantau muhyantaḥ
Accusativemuhyantam muhyantau muhyataḥ
Instrumentalmuhyatā muhyadbhyām muhyadbhiḥ
Dativemuhyate muhyadbhyām muhyadbhyaḥ
Ablativemuhyataḥ muhyadbhyām muhyadbhyaḥ
Genitivemuhyataḥ muhyatoḥ muhyatām
Locativemuhyati muhyatoḥ muhyatsu

Compound muhyat -

Adverb -muhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria