Declension table of ?muhyantī

Deva

FeminineSingularDualPlural
Nominativemuhyantī muhyantyau muhyantyaḥ
Vocativemuhyanti muhyantyau muhyantyaḥ
Accusativemuhyantīm muhyantyau muhyantīḥ
Instrumentalmuhyantyā muhyantībhyām muhyantībhiḥ
Dativemuhyantyai muhyantībhyām muhyantībhyaḥ
Ablativemuhyantyāḥ muhyantībhyām muhyantībhyaḥ
Genitivemuhyantyāḥ muhyantyoḥ muhyantīnām
Locativemuhyantyām muhyantyoḥ muhyantīṣu

Compound muhyanti - muhyantī -

Adverb -muhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria