Declension table of ?muhyamāna

Deva

NeuterSingularDualPlural
Nominativemuhyamānam muhyamāne muhyamānāni
Vocativemuhyamāna muhyamāne muhyamānāni
Accusativemuhyamānam muhyamāne muhyamānāni
Instrumentalmuhyamānena muhyamānābhyām muhyamānaiḥ
Dativemuhyamānāya muhyamānābhyām muhyamānebhyaḥ
Ablativemuhyamānāt muhyamānābhyām muhyamānebhyaḥ
Genitivemuhyamānasya muhyamānayoḥ muhyamānānām
Locativemuhyamāne muhyamānayoḥ muhyamāneṣu

Compound muhyamāna -

Adverb -muhyamānam -muhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria