सुबन्तावली ?मुहुश्चारिणी

Roma

स्त्रीएकद्विबहु
प्रथमामुहुश्चारिणी मुहुश्चारिण्यौ मुहुश्चारिण्यः
सम्बोधनम्मुहुश्चारिणि मुहुश्चारिण्यौ मुहुश्चारिण्यः
द्वितीयामुहुश्चारिणीम् मुहुश्चारिण्यौ मुहुश्चारिणीः
तृतीयामुहुश्चारिण्या मुहुश्चारिणीभ्याम् मुहुश्चारिणीभिः
चतुर्थीमुहुश्चारिण्यै मुहुश्चारिणीभ्याम् मुहुश्चारिणीभ्यः
पञ्चमीमुहुश्चारिण्याः मुहुश्चारिणीभ्याम् मुहुश्चारिणीभ्यः
षष्ठीमुहुश्चारिण्याः मुहुश्चारिण्योः मुहुश्चारिणीनाम्
सप्तमीमुहुश्चारिण्याम् मुहुश्चारिण्योः मुहुश्चारिणीषु

समास मुहुश्चारिणि मुहुश्चारिणी

अव्यय ॰मुहुश्चारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria