Declension table of muhūrtaśāstra

Deva

NeuterSingularDualPlural
Nominativemuhūrtaśāstram muhūrtaśāstre muhūrtaśāstrāṇi
Vocativemuhūrtaśāstra muhūrtaśāstre muhūrtaśāstrāṇi
Accusativemuhūrtaśāstram muhūrtaśāstre muhūrtaśāstrāṇi
Instrumentalmuhūrtaśāstreṇa muhūrtaśāstrābhyām muhūrtaśāstraiḥ
Dativemuhūrtaśāstrāya muhūrtaśāstrābhyām muhūrtaśāstrebhyaḥ
Ablativemuhūrtaśāstrāt muhūrtaśāstrābhyām muhūrtaśāstrebhyaḥ
Genitivemuhūrtaśāstrasya muhūrtaśāstrayoḥ muhūrtaśāstrāṇām
Locativemuhūrtaśāstre muhūrtaśāstrayoḥ muhūrtaśāstreṣu

Compound muhūrtaśāstra -

Adverb -muhūrtaśāstram -muhūrtaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria