सुबन्तावली ?मुहूर्तरचन

Roma

नपुंसकम्एकद्विबहु
प्रथमामुहूर्तरचनम् मुहूर्तरचने मुहूर्तरचनानि
सम्बोधनम्मुहूर्तरचन मुहूर्तरचने मुहूर्तरचनानि
द्वितीयामुहूर्तरचनम् मुहूर्तरचने मुहूर्तरचनानि
तृतीयामुहूर्तरचनेन मुहूर्तरचनाभ्याम् मुहूर्तरचनैः
चतुर्थीमुहूर्तरचनाय मुहूर्तरचनाभ्याम् मुहूर्तरचनेभ्यः
पञ्चमीमुहूर्तरचनात् मुहूर्तरचनाभ्याम् मुहूर्तरचनेभ्यः
षष्ठीमुहूर्तरचनस्य मुहूर्तरचनयोः मुहूर्तरचनानाम्
सप्तमीमुहूर्तरचने मुहूर्तरचनयोः मुहूर्तरचनेषु

समास मुहूर्तरचन

अव्यय ॰मुहूर्तरचनम् ॰मुहूर्तरचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria