सुबन्तावली ?मुहूर्तकोविद

Roma

पुमान्एकद्विबहु
प्रथमामुहूर्तकोविदः मुहूर्तकोविदौ मुहूर्तकोविदाः
सम्बोधनम्मुहूर्तकोविद मुहूर्तकोविदौ मुहूर्तकोविदाः
द्वितीयामुहूर्तकोविदम् मुहूर्तकोविदौ मुहूर्तकोविदान्
तृतीयामुहूर्तकोविदेन मुहूर्तकोविदाभ्याम् मुहूर्तकोविदैः मुहूर्तकोविदेभिः
चतुर्थीमुहूर्तकोविदाय मुहूर्तकोविदाभ्याम् मुहूर्तकोविदेभ्यः
पञ्चमीमुहूर्तकोविदात् मुहूर्तकोविदाभ्याम् मुहूर्तकोविदेभ्यः
षष्ठीमुहूर्तकोविदस्य मुहूर्तकोविदयोः मुहूर्तकोविदानाम्
सप्तमीमुहूर्तकोविदे मुहूर्तकोविदयोः मुहूर्तकोविदेषु

समास मुहूर्तकोविद

अव्यय ॰मुहूर्तकोविदम् ॰मुहूर्तकोविदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria