सुबन्तावली ?मुहूर्तग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमामुहूर्तग्रन्थः मुहूर्तग्रन्थौ मुहूर्तग्रन्थाः
सम्बोधनम्मुहूर्तग्रन्थ मुहूर्तग्रन्थौ मुहूर्तग्रन्थाः
द्वितीयामुहूर्तग्रन्थम् मुहूर्तग्रन्थौ मुहूर्तग्रन्थान्
तृतीयामुहूर्तग्रन्थेन मुहूर्तग्रन्थाभ्याम् मुहूर्तग्रन्थैः मुहूर्तग्रन्थेभिः
चतुर्थीमुहूर्तग्रन्थाय मुहूर्तग्रन्थाभ्याम् मुहूर्तग्रन्थेभ्यः
पञ्चमीमुहूर्तग्रन्थात् मुहूर्तग्रन्थाभ्याम् मुहूर्तग्रन्थेभ्यः
षष्ठीमुहूर्तग्रन्थस्य मुहूर्तग्रन्थयोः मुहूर्तग्रन्थानाम्
सप्तमीमुहूर्तग्रन्थे मुहूर्तग्रन्थयोः मुहूर्तग्रन्थेषु

समास मुहूर्तग्रन्थ

अव्यय ॰मुहूर्तग्रन्थम् ॰मुहूर्तग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria