सुबन्तावली ?मुहूर्तचिन्तामणिसारिणी

Roma

स्त्रीएकद्विबहु
प्रथमामुहूर्तचिन्तामणिसारिणी मुहूर्तचिन्तामणिसारिण्यौ मुहूर्तचिन्तामणिसारिण्यः
सम्बोधनम्मुहूर्तचिन्तामणिसारिणि मुहूर्तचिन्तामणिसारिण्यौ मुहूर्तचिन्तामणिसारिण्यः
द्वितीयामुहूर्तचिन्तामणिसारिणीम् मुहूर्तचिन्तामणिसारिण्यौ मुहूर्तचिन्तामणिसारिणीः
तृतीयामुहूर्तचिन्तामणिसारिण्या मुहूर्तचिन्तामणिसारिणीभ्याम् मुहूर्तचिन्तामणिसारिणीभिः
चतुर्थीमुहूर्तचिन्तामणिसारिण्यै मुहूर्तचिन्तामणिसारिणीभ्याम् मुहूर्तचिन्तामणिसारिणीभ्यः
पञ्चमीमुहूर्तचिन्तामणिसारिण्याः मुहूर्तचिन्तामणिसारिणीभ्याम् मुहूर्तचिन्तामणिसारिणीभ्यः
षष्ठीमुहूर्तचिन्तामणिसारिण्याः मुहूर्तचिन्तामणिसारिण्योः मुहूर्तचिन्तामणिसारिणीनाम्
सप्तमीमुहूर्तचिन्तामणिसारिण्याम् मुहूर्तचिन्तामणिसारिण्योः मुहूर्तचिन्तामणिसारिणीषु

समास मुहूर्तचिन्तामणिसारिणि मुहूर्तचिन्तामणिसारिणी

अव्यय ॰मुहूर्तचिन्तामणिसारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria