सुबन्तावली ?मुहूर्तचिन्तामणिसार

Roma

पुमान्एकद्विबहु
प्रथमामुहूर्तचिन्तामणिसारः मुहूर्तचिन्तामणिसारौ मुहूर्तचिन्तामणिसाराः
सम्बोधनम्मुहूर्तचिन्तामणिसार मुहूर्तचिन्तामणिसारौ मुहूर्तचिन्तामणिसाराः
द्वितीयामुहूर्तचिन्तामणिसारम् मुहूर्तचिन्तामणिसारौ मुहूर्तचिन्तामणिसारान्
तृतीयामुहूर्तचिन्तामणिसारेण मुहूर्तचिन्तामणिसाराभ्याम् मुहूर्तचिन्तामणिसारैः मुहूर्तचिन्तामणिसारेभिः
चतुर्थीमुहूर्तचिन्तामणिसाराय मुहूर्तचिन्तामणिसाराभ्याम् मुहूर्तचिन्तामणिसारेभ्यः
पञ्चमीमुहूर्तचिन्तामणिसारात् मुहूर्तचिन्तामणिसाराभ्याम् मुहूर्तचिन्तामणिसारेभ्यः
षष्ठीमुहूर्तचिन्तामणिसारस्य मुहूर्तचिन्तामणिसारयोः मुहूर्तचिन्तामणिसाराणाम्
सप्तमीमुहूर्तचिन्तामणिसारे मुहूर्तचिन्तामणिसारयोः मुहूर्तचिन्तामणिसारेषु

समास मुहूर्तचिन्तामणिसार

अव्यय ॰मुहूर्तचिन्तामणिसारम् ॰मुहूर्तचिन्तामणिसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria