सुबन्तावली ?मुहूर्तभुवनोन्मार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमामुहूर्तभुवनोन्मार्तण्डः मुहूर्तभुवनोन्मार्तण्डौ मुहूर्तभुवनोन्मार्तण्डाः
सम्बोधनम्मुहूर्तभुवनोन्मार्तण्ड मुहूर्तभुवनोन्मार्तण्डौ मुहूर्तभुवनोन्मार्तण्डाः
द्वितीयामुहूर्तभुवनोन्मार्तण्डम् मुहूर्तभुवनोन्मार्तण्डौ मुहूर्तभुवनोन्मार्तण्डान्
तृतीयामुहूर्तभुवनोन्मार्तण्डेन मुहूर्तभुवनोन्मार्तण्डाभ्याम् मुहूर्तभुवनोन्मार्तण्डैः मुहूर्तभुवनोन्मार्तण्डेभिः
चतुर्थीमुहूर्तभुवनोन्मार्तण्डाय मुहूर्तभुवनोन्मार्तण्डाभ्याम् मुहूर्तभुवनोन्मार्तण्डेभ्यः
पञ्चमीमुहूर्तभुवनोन्मार्तण्डात् मुहूर्तभुवनोन्मार्तण्डाभ्याम् मुहूर्तभुवनोन्मार्तण्डेभ्यः
षष्ठीमुहूर्तभुवनोन्मार्तण्डस्य मुहूर्तभुवनोन्मार्तण्डयोः मुहूर्तभुवनोन्मार्तण्डानाम्
सप्तमीमुहूर्तभुवनोन्मार्तण्डे मुहूर्तभुवनोन्मार्तण्डयोः मुहूर्तभुवनोन्मार्तण्डेषु

समास मुहूर्तभुवनोन्मार्तण्ड

अव्यय ॰मुहूर्तभुवनोन्मार्तण्डम् ॰मुहूर्तभुवनोन्मार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria