Declension table of ?muhitavat

Deva

NeuterSingularDualPlural
Nominativemuhitavat muhitavantī muhitavatī muhitavanti
Vocativemuhitavat muhitavantī muhitavatī muhitavanti
Accusativemuhitavat muhitavantī muhitavatī muhitavanti
Instrumentalmuhitavatā muhitavadbhyām muhitavadbhiḥ
Dativemuhitavate muhitavadbhyām muhitavadbhyaḥ
Ablativemuhitavataḥ muhitavadbhyām muhitavadbhyaḥ
Genitivemuhitavataḥ muhitavatoḥ muhitavatām
Locativemuhitavati muhitavatoḥ muhitavatsu

Adverb -muhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria