Declension table of ?muhitavat

Deva

MasculineSingularDualPlural
Nominativemuhitavān muhitavantau muhitavantaḥ
Vocativemuhitavan muhitavantau muhitavantaḥ
Accusativemuhitavantam muhitavantau muhitavataḥ
Instrumentalmuhitavatā muhitavadbhyām muhitavadbhiḥ
Dativemuhitavate muhitavadbhyām muhitavadbhyaḥ
Ablativemuhitavataḥ muhitavadbhyām muhitavadbhyaḥ
Genitivemuhitavataḥ muhitavatoḥ muhitavatām
Locativemuhitavati muhitavatoḥ muhitavatsu

Compound muhitavat -

Adverb -muhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria