Declension table of ?muhitā

Deva

FeminineSingularDualPlural
Nominativemuhitā muhite muhitāḥ
Vocativemuhite muhite muhitāḥ
Accusativemuhitām muhite muhitāḥ
Instrumentalmuhitayā muhitābhyām muhitābhiḥ
Dativemuhitāyai muhitābhyām muhitābhyaḥ
Ablativemuhitāyāḥ muhitābhyām muhitābhyaḥ
Genitivemuhitāyāḥ muhitayoḥ muhitānām
Locativemuhitāyām muhitayoḥ muhitāsu

Adverb -muhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria