Declension table of ?mugdhavatī

Deva

FeminineSingularDualPlural
Nominativemugdhavatī mugdhavatyau mugdhavatyaḥ
Vocativemugdhavati mugdhavatyau mugdhavatyaḥ
Accusativemugdhavatīm mugdhavatyau mugdhavatīḥ
Instrumentalmugdhavatyā mugdhavatībhyām mugdhavatībhiḥ
Dativemugdhavatyai mugdhavatībhyām mugdhavatībhyaḥ
Ablativemugdhavatyāḥ mugdhavatībhyām mugdhavatībhyaḥ
Genitivemugdhavatyāḥ mugdhavatyoḥ mugdhavatīnām
Locativemugdhavatyām mugdhavatyoḥ mugdhavatīṣu

Compound mugdhavati - mugdhavatī -

Adverb -mugdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria