सुबन्तावली ?मुग्धवधू

Roma

स्त्रीएकद्विबहु
प्रथमामुग्धवधूः मुग्धवध्वौ मुग्धवध्वः
सम्बोधनम्मुग्धवधु मुग्धवध्वौ मुग्धवध्वः
द्वितीयामुग्धवधूम् मुग्धवध्वौ मुग्धवधूः
तृतीयामुग्धवध्वा मुग्धवधूभ्याम् मुग्धवधूभिः
चतुर्थीमुग्धवध्वै मुग्धवधूभ्याम् मुग्धवधूभ्यः
पञ्चमीमुग्धवध्वाः मुग्धवधूभ्याम् मुग्धवधूभ्यः
षष्ठीमुग्धवध्वाः मुग्धवध्वोः मुग्धवधूनाम्
सप्तमीमुग्धवध्वाम् मुग्धवध्वोः मुग्धवधूषु

समास मुग्धवधु मुग्धवधू

अव्यय ॰मुग्धवधु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria