Declension table of mugdhākṣī

Deva

FeminineSingularDualPlural
Nominativemugdhākṣī mugdhākṣyau mugdhākṣyaḥ
Vocativemugdhākṣi mugdhākṣyau mugdhākṣyaḥ
Accusativemugdhākṣīm mugdhākṣyau mugdhākṣīḥ
Instrumentalmugdhākṣyā mugdhākṣībhyām mugdhākṣībhiḥ
Dativemugdhākṣyai mugdhākṣībhyām mugdhākṣībhyaḥ
Ablativemugdhākṣyāḥ mugdhākṣībhyām mugdhākṣībhyaḥ
Genitivemugdhākṣyāḥ mugdhākṣyoḥ mugdhākṣīṇām
Locativemugdhākṣyām mugdhākṣyoḥ mugdhākṣīṣu

Compound mugdhākṣi - mugdhākṣī -

Adverb -mugdhākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria