सुबन्तावली ?मुग्धाग्रणी

Roma

पुमान्एकद्विबहु
प्रथमामुग्धाग्रणीः मुग्धाग्रण्या मुग्धाग्रण्यः
सम्बोधनम्मुग्धाग्रणीः मुग्धाग्रणि मुग्धाग्रण्या मुग्धाग्रण्यः
द्वितीयामुग्धाग्रण्यम् मुग्धाग्रण्या मुग्धाग्रण्यः
तृतीयामुग्धाग्रण्या मुग्धाग्रणीभ्याम् मुग्धाग्रणीभिः
चतुर्थीमुग्धाग्रण्ये मुग्धाग्रणीभ्याम् मुग्धाग्रणीभ्यः
पञ्चमीमुग्धाग्रण्यः मुग्धाग्रणीभ्याम् मुग्धाग्रणीभ्यः
षष्ठीमुग्धाग्रण्यः मुग्धाग्रण्योः मुग्धाग्रणीनाम्
सप्तमीमुग्धाग्रण्यि मुग्धाग्रण्याम् मुग्धाग्रण्योः मुग्धाग्रणीषु

समास मुग्धाग्रणि मुग्धाग्रणी

अव्यय ॰मुग्धाग्रणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria