Declension table of mugdha

Deva

NeuterSingularDualPlural
Nominativemugdham mugdhe mugdhāni
Vocativemugdha mugdhe mugdhāni
Accusativemugdham mugdhe mugdhāni
Instrumentalmugdhena mugdhābhyām mugdhaiḥ
Dativemugdhāya mugdhābhyām mugdhebhyaḥ
Ablativemugdhāt mugdhābhyām mugdhebhyaḥ
Genitivemugdhasya mugdhayoḥ mugdhānām
Locativemugdhe mugdhayoḥ mugdheṣu

Compound mugdha -

Adverb -mugdham -mugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria