Declension table of ?mudyamāna

Deva

NeuterSingularDualPlural
Nominativemudyamānam mudyamāne mudyamānāni
Vocativemudyamāna mudyamāne mudyamānāni
Accusativemudyamānam mudyamāne mudyamānāni
Instrumentalmudyamānena mudyamānābhyām mudyamānaiḥ
Dativemudyamānāya mudyamānābhyām mudyamānebhyaḥ
Ablativemudyamānāt mudyamānābhyām mudyamānebhyaḥ
Genitivemudyamānasya mudyamānayoḥ mudyamānānām
Locativemudyamāne mudyamānayoḥ mudyamāneṣu

Compound mudyamāna -

Adverb -mudyamānam -mudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria