सुबन्तावली ?मुद्रितपांसु आ

Roma

स्त्रीएकद्विबहु
प्रथमामुद्रितपांसु आ मुद्रितपांसु ए मुद्रितपांसु आः
सम्बोधनम्मुद्रितपांसु ए मुद्रितपांसु ए मुद्रितपांसु आः
द्वितीयामुद्रितपांसु आम् मुद्रितपांसु ए मुद्रितपांसु आः
तृतीयामुद्रितपांसु अया मुद्रितपांसु आभ्याम् मुद्रितपांसु आभिः
चतुर्थीमुद्रितपांसु आयै मुद्रितपांसु आभ्याम् मुद्रितपांसु आभ्यः
पञ्चमीमुद्रितपांसु आयाः मुद्रितपांसु आभ्याम् मुद्रितपांसु आभ्यः
षष्ठीमुद्रितपांसु आयाः मुद्रितपांसु अयोः मुद्रितपांसु आनाम्
सप्तमीमुद्रितपांसु आयाम् मुद्रितपांसु अयोः मुद्रितपांसु आसु

अव्यय ॰मुद्रितपांसु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria