Declension table of mudrita

Deva

MasculineSingularDualPlural
Nominativemudritaḥ mudritau mudritāḥ
Vocativemudrita mudritau mudritāḥ
Accusativemudritam mudritau mudritān
Instrumentalmudritena mudritābhyām mudritaiḥ mudritebhiḥ
Dativemudritāya mudritābhyām mudritebhyaḥ
Ablativemudritāt mudritābhyām mudritebhyaḥ
Genitivemudritasya mudritayoḥ mudritānām
Locativemudrite mudritayoḥ mudriteṣu

Compound mudrita -

Adverb -mudritam -mudritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria