सुबन्तावली ?मुद्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुद्रयिष्यमाणः मुद्रयिष्यमाणौ मुद्रयिष्यमाणाः
सम्बोधनम्मुद्रयिष्यमाण मुद्रयिष्यमाणौ मुद्रयिष्यमाणाः
द्वितीयामुद्रयिष्यमाणम् मुद्रयिष्यमाणौ मुद्रयिष्यमाणान्
तृतीयामुद्रयिष्यमाणेन मुद्रयिष्यमाणाभ्याम् मुद्रयिष्यमाणैः मुद्रयिष्यमाणेभिः
चतुर्थीमुद्रयिष्यमाणाय मुद्रयिष्यमाणाभ्याम् मुद्रयिष्यमाणेभ्यः
पञ्चमीमुद्रयिष्यमाणात् मुद्रयिष्यमाणाभ्याम् मुद्रयिष्यमाणेभ्यः
षष्ठीमुद्रयिष्यमाणस्य मुद्रयिष्यमाणयोः मुद्रयिष्यमाणानाम्
सप्तमीमुद्रयिष्यमाणे मुद्रयिष्यमाणयोः मुद्रयिष्यमाणेषु

समास मुद्रयिष्यमाण

अव्यय ॰मुद्रयिष्यमाणम् ॰मुद्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria