Declension table of mudrārākṣasa

Deva

NeuterSingularDualPlural
Nominativemudrārākṣasam mudrārākṣase mudrārākṣasāni
Vocativemudrārākṣasa mudrārākṣase mudrārākṣasāni
Accusativemudrārākṣasam mudrārākṣase mudrārākṣasāni
Instrumentalmudrārākṣasena mudrārākṣasābhyām mudrārākṣasaiḥ
Dativemudrārākṣasāya mudrārākṣasābhyām mudrārākṣasebhyaḥ
Ablativemudrārākṣasāt mudrārākṣasābhyām mudrārākṣasebhyaḥ
Genitivemudrārākṣasasya mudrārākṣasayoḥ mudrārākṣasānām
Locativemudrārākṣase mudrārākṣasayoḥ mudrārākṣaseṣu

Compound mudrārākṣasa -

Adverb -mudrārākṣasam -mudrārākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria