Declension table of mudrārākṣasa

Deva

MasculineSingularDualPlural
Nominativemudrārākṣasaḥ mudrārākṣasau mudrārākṣasāḥ
Vocativemudrārākṣasa mudrārākṣasau mudrārākṣasāḥ
Accusativemudrārākṣasam mudrārākṣasau mudrārākṣasān
Instrumentalmudrārākṣasena mudrārākṣasābhyām mudrārākṣasaiḥ mudrārākṣasebhiḥ
Dativemudrārākṣasāya mudrārākṣasābhyām mudrārākṣasebhyaḥ
Ablativemudrārākṣasāt mudrārākṣasābhyām mudrārākṣasebhyaḥ
Genitivemudrārākṣasasya mudrārākṣasayoḥ mudrārākṣasānām
Locativemudrārākṣase mudrārākṣasayoḥ mudrārākṣaseṣu

Compound mudrārākṣasa -

Adverb -mudrārākṣasam -mudrārākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria