Declension table of mudrāṅkita

Deva

NeuterSingularDualPlural
Nominativemudrāṅkitam mudrāṅkite mudrāṅkitāni
Vocativemudrāṅkita mudrāṅkite mudrāṅkitāni
Accusativemudrāṅkitam mudrāṅkite mudrāṅkitāni
Instrumentalmudrāṅkitena mudrāṅkitābhyām mudrāṅkitaiḥ
Dativemudrāṅkitāya mudrāṅkitābhyām mudrāṅkitebhyaḥ
Ablativemudrāṅkitāt mudrāṅkitābhyām mudrāṅkitebhyaḥ
Genitivemudrāṅkitasya mudrāṅkitayoḥ mudrāṅkitānām
Locativemudrāṅkite mudrāṅkitayoḥ mudrāṅkiteṣu

Compound mudrāṅkita -

Adverb -mudrāṅkitam -mudrāṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria