Declension table of mudrādhāraṇa

Deva

NeuterSingularDualPlural
Nominativemudrādhāraṇam mudrādhāraṇe mudrādhāraṇāni
Vocativemudrādhāraṇa mudrādhāraṇe mudrādhāraṇāni
Accusativemudrādhāraṇam mudrādhāraṇe mudrādhāraṇāni
Instrumentalmudrādhāraṇena mudrādhāraṇābhyām mudrādhāraṇaiḥ
Dativemudrādhāraṇāya mudrādhāraṇābhyām mudrādhāraṇebhyaḥ
Ablativemudrādhāraṇāt mudrādhāraṇābhyām mudrādhāraṇebhyaḥ
Genitivemudrādhāraṇasya mudrādhāraṇayoḥ mudrādhāraṇānām
Locativemudrādhāraṇe mudrādhāraṇayoḥ mudrādhāraṇeṣu

Compound mudrādhāraṇa -

Adverb -mudrādhāraṇam -mudrādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria