Declension table of ?muditavatī

Deva

FeminineSingularDualPlural
Nominativemuditavatī muditavatyau muditavatyaḥ
Vocativemuditavati muditavatyau muditavatyaḥ
Accusativemuditavatīm muditavatyau muditavatīḥ
Instrumentalmuditavatyā muditavatībhyām muditavatībhiḥ
Dativemuditavatyai muditavatībhyām muditavatībhyaḥ
Ablativemuditavatyāḥ muditavatībhyām muditavatībhyaḥ
Genitivemuditavatyāḥ muditavatyoḥ muditavatīnām
Locativemuditavatyām muditavatyoḥ muditavatīṣu

Compound muditavati - muditavatī -

Adverb -muditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria