Declension table of ?muditavat

Deva

NeuterSingularDualPlural
Nominativemuditavat muditavantī muditavatī muditavanti
Vocativemuditavat muditavantī muditavatī muditavanti
Accusativemuditavat muditavantī muditavatī muditavanti
Instrumentalmuditavatā muditavadbhyām muditavadbhiḥ
Dativemuditavate muditavadbhyām muditavadbhyaḥ
Ablativemuditavataḥ muditavadbhyām muditavadbhyaḥ
Genitivemuditavataḥ muditavatoḥ muditavatām
Locativemuditavati muditavatoḥ muditavatsu

Adverb -muditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria