Declension table of ?muditavat

Deva

MasculineSingularDualPlural
Nominativemuditavān muditavantau muditavantaḥ
Vocativemuditavan muditavantau muditavantaḥ
Accusativemuditavantam muditavantau muditavataḥ
Instrumentalmuditavatā muditavadbhyām muditavadbhiḥ
Dativemuditavate muditavadbhyām muditavadbhyaḥ
Ablativemuditavataḥ muditavadbhyām muditavadbhyaḥ
Genitivemuditavataḥ muditavatoḥ muditavatām
Locativemuditavati muditavatoḥ muditavatsu

Compound muditavat -

Adverb -muditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria