Declension table of muditā

Deva

FeminineSingularDualPlural
Nominativemuditā mudite muditāḥ
Vocativemudite mudite muditāḥ
Accusativemuditām mudite muditāḥ
Instrumentalmuditayā muditābhyām muditābhiḥ
Dativemuditāyai muditābhyām muditābhyaḥ
Ablativemuditāyāḥ muditābhyām muditābhyaḥ
Genitivemuditāyāḥ muditayoḥ muditānām
Locativemuditāyām muditayoḥ muditāsu

Adverb -muditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria